Declension table of āmoda

Deva

NeuterSingularDualPlural
Nominativeāmodam āmode āmodāni
Vocativeāmoda āmode āmodāni
Accusativeāmodam āmode āmodāni
Instrumentalāmodena āmodābhyām āmodaiḥ
Dativeāmodāya āmodābhyām āmodebhyaḥ
Ablativeāmodāt āmodābhyām āmodebhyaḥ
Genitiveāmodasya āmodayoḥ āmodānām
Locativeāmode āmodayoḥ āmodeṣu

Compound āmoda -

Adverb -āmodam -āmodāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria