Declension table of ?āmocana

Deva

NeuterSingularDualPlural
Nominativeāmocanam āmocane āmocanāni
Vocativeāmocana āmocane āmocanāni
Accusativeāmocanam āmocane āmocanāni
Instrumentalāmocanena āmocanābhyām āmocanaiḥ
Dativeāmocanāya āmocanābhyām āmocanebhyaḥ
Ablativeāmocanāt āmocanābhyām āmocanebhyaḥ
Genitiveāmocanasya āmocanayoḥ āmocanānām
Locativeāmocane āmocanayoḥ āmocaneṣu

Compound āmocana -

Adverb -āmocanam -āmocanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria