Declension table of ?āmoṣin

Deva

NeuterSingularDualPlural
Nominativeāmoṣi āmoṣiṇī āmoṣīṇi
Vocativeāmoṣin āmoṣi āmoṣiṇī āmoṣīṇi
Accusativeāmoṣi āmoṣiṇī āmoṣīṇi
Instrumentalāmoṣiṇā āmoṣibhyām āmoṣibhiḥ
Dativeāmoṣiṇe āmoṣibhyām āmoṣibhyaḥ
Ablativeāmoṣiṇaḥ āmoṣibhyām āmoṣibhyaḥ
Genitiveāmoṣiṇaḥ āmoṣiṇoḥ āmoṣiṇām
Locativeāmoṣiṇi āmoṣiṇoḥ āmoṣiṣu

Compound āmoṣi -

Adverb -āmoṣi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria