Declension table of ?āmoṣiṇī

Deva

FeminineSingularDualPlural
Nominativeāmoṣiṇī āmoṣiṇyau āmoṣiṇyaḥ
Vocativeāmoṣiṇi āmoṣiṇyau āmoṣiṇyaḥ
Accusativeāmoṣiṇīm āmoṣiṇyau āmoṣiṇīḥ
Instrumentalāmoṣiṇyā āmoṣiṇībhyām āmoṣiṇībhiḥ
Dativeāmoṣiṇyai āmoṣiṇībhyām āmoṣiṇībhyaḥ
Ablativeāmoṣiṇyāḥ āmoṣiṇībhyām āmoṣiṇībhyaḥ
Genitiveāmoṣiṇyāḥ āmoṣiṇyoḥ āmoṣiṇīnām
Locativeāmoṣiṇyām āmoṣiṇyoḥ āmoṣiṇīṣu

Compound āmoṣiṇi - āmoṣiṇī -

Adverb -āmoṣiṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria