Declension table of ?āmoṣa

Deva

MasculineSingularDualPlural
Nominativeāmoṣaḥ āmoṣau āmoṣāḥ
Vocativeāmoṣa āmoṣau āmoṣāḥ
Accusativeāmoṣam āmoṣau āmoṣān
Instrumentalāmoṣeṇa āmoṣābhyām āmoṣaiḥ āmoṣebhiḥ
Dativeāmoṣāya āmoṣābhyām āmoṣebhyaḥ
Ablativeāmoṣāt āmoṣābhyām āmoṣebhyaḥ
Genitiveāmoṣasya āmoṣayoḥ āmoṣāṇām
Locativeāmoṣe āmoṣayoḥ āmoṣeṣu

Compound āmoṣa -

Adverb -āmoṣam -āmoṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria