Declension table of ?āmnāyasāriṇī

Deva

FeminineSingularDualPlural
Nominativeāmnāyasāriṇī āmnāyasāriṇyau āmnāyasāriṇyaḥ
Vocativeāmnāyasāriṇi āmnāyasāriṇyau āmnāyasāriṇyaḥ
Accusativeāmnāyasāriṇīm āmnāyasāriṇyau āmnāyasāriṇīḥ
Instrumentalāmnāyasāriṇyā āmnāyasāriṇībhyām āmnāyasāriṇībhiḥ
Dativeāmnāyasāriṇyai āmnāyasāriṇībhyām āmnāyasāriṇībhyaḥ
Ablativeāmnāyasāriṇyāḥ āmnāyasāriṇībhyām āmnāyasāriṇībhyaḥ
Genitiveāmnāyasāriṇyāḥ āmnāyasāriṇyoḥ āmnāyasāriṇīnām
Locativeāmnāyasāriṇyām āmnāyasāriṇyoḥ āmnāyasāriṇīṣu

Compound āmnāyasāriṇi - āmnāyasāriṇī -

Adverb -āmnāyasāriṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria