Declension table of ?āmnātavyā

Deva

FeminineSingularDualPlural
Nominativeāmnātavyā āmnātavye āmnātavyāḥ
Vocativeāmnātavye āmnātavye āmnātavyāḥ
Accusativeāmnātavyām āmnātavye āmnātavyāḥ
Instrumentalāmnātavyayā āmnātavyābhyām āmnātavyābhiḥ
Dativeāmnātavyāyai āmnātavyābhyām āmnātavyābhyaḥ
Ablativeāmnātavyāyāḥ āmnātavyābhyām āmnātavyābhyaḥ
Genitiveāmnātavyāyāḥ āmnātavyayoḥ āmnātavyānām
Locativeāmnātavyāyām āmnātavyayoḥ āmnātavyāsu

Adverb -āmnātavyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria