Declension table of ?āmnātavya

Deva

NeuterSingularDualPlural
Nominativeāmnātavyam āmnātavye āmnātavyāni
Vocativeāmnātavya āmnātavye āmnātavyāni
Accusativeāmnātavyam āmnātavye āmnātavyāni
Instrumentalāmnātavyena āmnātavyābhyām āmnātavyaiḥ
Dativeāmnātavyāya āmnātavyābhyām āmnātavyebhyaḥ
Ablativeāmnātavyāt āmnātavyābhyām āmnātavyebhyaḥ
Genitiveāmnātavyasya āmnātavyayoḥ āmnātavyānām
Locativeāmnātavye āmnātavyayoḥ āmnātavyeṣu

Compound āmnātavya -

Adverb -āmnātavyam -āmnātavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria