Declension table of ?āmnātā

Deva

FeminineSingularDualPlural
Nominativeāmnātā āmnāte āmnātāḥ
Vocativeāmnāte āmnāte āmnātāḥ
Accusativeāmnātām āmnāte āmnātāḥ
Instrumentalāmnātayā āmnātābhyām āmnātābhiḥ
Dativeāmnātāyai āmnātābhyām āmnātābhyaḥ
Ablativeāmnātāyāḥ āmnātābhyām āmnātābhyaḥ
Genitiveāmnātāyāḥ āmnātayoḥ āmnātānām
Locativeāmnātāyām āmnātayoḥ āmnātāsu

Adverb -āmnātam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria