Declension table of āmnāta

Deva

NeuterSingularDualPlural
Nominativeāmnātam āmnāte āmnātāni
Vocativeāmnāta āmnāte āmnātāni
Accusativeāmnātam āmnāte āmnātāni
Instrumentalāmnātena āmnātābhyām āmnātaiḥ
Dativeāmnātāya āmnātābhyām āmnātebhyaḥ
Ablativeāmnātāt āmnātābhyām āmnātebhyaḥ
Genitiveāmnātasya āmnātayoḥ āmnātānām
Locativeāmnāte āmnātayoḥ āmnāteṣu

Compound āmnāta -

Adverb -āmnātam -āmnātāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria