Declension table of ?āmnāna

Deva

NeuterSingularDualPlural
Nominativeāmnānam āmnāne āmnānāni
Vocativeāmnāna āmnāne āmnānāni
Accusativeāmnānam āmnāne āmnānāni
Instrumentalāmnānena āmnānābhyām āmnānaiḥ
Dativeāmnānāya āmnānābhyām āmnānebhyaḥ
Ablativeāmnānāt āmnānābhyām āmnānebhyaḥ
Genitiveāmnānasya āmnānayoḥ āmnānānām
Locativeāmnāne āmnānayoḥ āmnāneṣu

Compound āmnāna -

Adverb -āmnānam -āmnānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria