Declension table of ?āmlikā

Deva

FeminineSingularDualPlural
Nominativeāmlikā āmlike āmlikāḥ
Vocativeāmlike āmlike āmlikāḥ
Accusativeāmlikām āmlike āmlikāḥ
Instrumentalāmlikayā āmlikābhyām āmlikābhiḥ
Dativeāmlikāyai āmlikābhyām āmlikābhyaḥ
Ablativeāmlikāyāḥ āmlikābhyām āmlikābhyaḥ
Genitiveāmlikāyāḥ āmlikayoḥ āmlikānām
Locativeāmlikāyām āmlikayoḥ āmlikāsu

Adverb -āmlikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria