Declension table of ?āmlavallī

Deva

FeminineSingularDualPlural
Nominativeāmlavallī āmlavallyau āmlavallyaḥ
Vocativeāmlavalli āmlavallyau āmlavallyaḥ
Accusativeāmlavallīm āmlavallyau āmlavallīḥ
Instrumentalāmlavallyā āmlavallībhyām āmlavallībhiḥ
Dativeāmlavallyai āmlavallībhyām āmlavallībhyaḥ
Ablativeāmlavallyāḥ āmlavallībhyām āmlavallībhyaḥ
Genitiveāmlavallyāḥ āmlavallyoḥ āmlavallīnām
Locativeāmlavallyām āmlavallyoḥ āmlavallīṣu

Compound āmlavalli - āmlavallī -

Adverb -āmlavalli

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria