Declension table of ?āmiśratva

Deva

NeuterSingularDualPlural
Nominativeāmiśratvam āmiśratve āmiśratvāni
Vocativeāmiśratva āmiśratve āmiśratvāni
Accusativeāmiśratvam āmiśratve āmiśratvāni
Instrumentalāmiśratvena āmiśratvābhyām āmiśratvaiḥ
Dativeāmiśratvāya āmiśratvābhyām āmiśratvebhyaḥ
Ablativeāmiśratvāt āmiśratvābhyām āmiśratvebhyaḥ
Genitiveāmiśratvasya āmiśratvayoḥ āmiśratvānām
Locativeāmiśratve āmiśratvayoḥ āmiśratveṣu

Compound āmiśratva -

Adverb -āmiśratvam -āmiśratvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria