Declension table of āmiśra

Deva

NeuterSingularDualPlural
Nominativeāmiśram āmiśre āmiśrāṇi
Vocativeāmiśra āmiśre āmiśrāṇi
Accusativeāmiśram āmiśre āmiśrāṇi
Instrumentalāmiśreṇa āmiśrābhyām āmiśraiḥ
Dativeāmiśrāya āmiśrābhyām āmiśrebhyaḥ
Ablativeāmiśrāt āmiśrābhyām āmiśrebhyaḥ
Genitiveāmiśrasya āmiśrayoḥ āmiśrāṇām
Locativeāmiśre āmiśrayoḥ āmiśreṣu

Compound āmiśra -

Adverb -āmiśram -āmiśrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria