Declension table of āmiśra

Deva

MasculineSingularDualPlural
Nominativeāmiśraḥ āmiśrau āmiśrāḥ
Vocativeāmiśra āmiśrau āmiśrāḥ
Accusativeāmiśram āmiśrau āmiśrān
Instrumentalāmiśreṇa āmiśrābhyām āmiśraiḥ āmiśrebhiḥ
Dativeāmiśrāya āmiśrābhyām āmiśrebhyaḥ
Ablativeāmiśrāt āmiśrābhyām āmiśrebhyaḥ
Genitiveāmiśrasya āmiśrayoḥ āmiśrāṇām
Locativeāmiśre āmiśrayoḥ āmiśreṣu

Compound āmiśra -

Adverb -āmiśram -āmiśrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria