Declension table of ?āmiślatama

Deva

NeuterSingularDualPlural
Nominativeāmiślatamam āmiślatame āmiślatamāni
Vocativeāmiślatama āmiślatame āmiślatamāni
Accusativeāmiślatamam āmiślatame āmiślatamāni
Instrumentalāmiślatamena āmiślatamābhyām āmiślatamaiḥ
Dativeāmiślatamāya āmiślatamābhyām āmiślatamebhyaḥ
Ablativeāmiślatamāt āmiślatamābhyām āmiślatamebhyaḥ
Genitiveāmiślatamasya āmiślatamayoḥ āmiślatamānām
Locativeāmiślatame āmiślatamayoḥ āmiślatameṣu

Compound āmiślatama -

Adverb -āmiślatamam -āmiślatamāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria