Declension table of ?āmiślatama

Deva

MasculineSingularDualPlural
Nominativeāmiślatamaḥ āmiślatamau āmiślatamāḥ
Vocativeāmiślatama āmiślatamau āmiślatamāḥ
Accusativeāmiślatamam āmiślatamau āmiślatamān
Instrumentalāmiślatamena āmiślatamābhyām āmiślatamaiḥ āmiślatamebhiḥ
Dativeāmiślatamāya āmiślatamābhyām āmiślatamebhyaḥ
Ablativeāmiślatamāt āmiślatamābhyām āmiślatamebhyaḥ
Genitiveāmiślatamasya āmiślatamayoḥ āmiślatamānām
Locativeāmiślatame āmiślatamayoḥ āmiślatameṣu

Compound āmiślatama -

Adverb -āmiślatamam -āmiślatamāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria