Declension table of ?āmitrīya

Deva

NeuterSingularDualPlural
Nominativeāmitrīyam āmitrīye āmitrīyāṇi
Vocativeāmitrīya āmitrīye āmitrīyāṇi
Accusativeāmitrīyam āmitrīye āmitrīyāṇi
Instrumentalāmitrīyeṇa āmitrīyābhyām āmitrīyaiḥ
Dativeāmitrīyāya āmitrīyābhyām āmitrīyebhyaḥ
Ablativeāmitrīyāt āmitrīyābhyām āmitrīyebhyaḥ
Genitiveāmitrīyasya āmitrīyayoḥ āmitrīyāṇām
Locativeāmitrīye āmitrīyayoḥ āmitrīyeṣu

Compound āmitrīya -

Adverb -āmitrīyam -āmitrīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria