Declension table of ?āmitrīya

Deva

MasculineSingularDualPlural
Nominativeāmitrīyaḥ āmitrīyau āmitrīyāḥ
Vocativeāmitrīya āmitrīyau āmitrīyāḥ
Accusativeāmitrīyam āmitrīyau āmitrīyān
Instrumentalāmitrīyeṇa āmitrīyābhyām āmitrīyaiḥ āmitrīyebhiḥ
Dativeāmitrīyāya āmitrīyābhyām āmitrīyebhyaḥ
Ablativeāmitrīyāt āmitrīyābhyām āmitrīyebhyaḥ
Genitiveāmitrīyasya āmitrīyayoḥ āmitrīyāṇām
Locativeāmitrīye āmitrīyayoḥ āmitrīyeṣu

Compound āmitrīya -

Adverb -āmitrīyam -āmitrīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria