Declension table of ?āmitraśocani

Deva

MasculineSingularDualPlural
Nominativeāmitraśocaniḥ āmitraśocanī āmitraśocanayaḥ
Vocativeāmitraśocane āmitraśocanī āmitraśocanayaḥ
Accusativeāmitraśocanim āmitraśocanī āmitraśocanīn
Instrumentalāmitraśocaninā āmitraśocanibhyām āmitraśocanibhiḥ
Dativeāmitraśocanaye āmitraśocanibhyām āmitraśocanibhyaḥ
Ablativeāmitraśocaneḥ āmitraśocanibhyām āmitraśocanibhyaḥ
Genitiveāmitraśocaneḥ āmitraśocanyoḥ āmitraśocanīnām
Locativeāmitraśocanau āmitraśocanyoḥ āmitraśocaniṣu

Compound āmitraśocani -

Adverb -āmitraśocani

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria