Declension table of ?āmitrāyaṇi

Deva

MasculineSingularDualPlural
Nominativeāmitrāyaṇiḥ āmitrāyaṇī āmitrāyaṇayaḥ
Vocativeāmitrāyaṇe āmitrāyaṇī āmitrāyaṇayaḥ
Accusativeāmitrāyaṇim āmitrāyaṇī āmitrāyaṇīn
Instrumentalāmitrāyaṇinā āmitrāyaṇibhyām āmitrāyaṇibhiḥ
Dativeāmitrāyaṇaye āmitrāyaṇibhyām āmitrāyaṇibhyaḥ
Ablativeāmitrāyaṇeḥ āmitrāyaṇibhyām āmitrāyaṇibhyaḥ
Genitiveāmitrāyaṇeḥ āmitrāyaṇyoḥ āmitrāyaṇīnām
Locativeāmitrāyaṇau āmitrāyaṇyoḥ āmitrāyaṇiṣu

Compound āmitrāyaṇi -

Adverb -āmitrāyaṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria