Declension table of ?āmitrāyaṇa

Deva

MasculineSingularDualPlural
Nominativeāmitrāyaṇaḥ āmitrāyaṇau āmitrāyaṇāḥ
Vocativeāmitrāyaṇa āmitrāyaṇau āmitrāyaṇāḥ
Accusativeāmitrāyaṇam āmitrāyaṇau āmitrāyaṇān
Instrumentalāmitrāyaṇena āmitrāyaṇābhyām āmitrāyaṇaiḥ āmitrāyaṇebhiḥ
Dativeāmitrāyaṇāya āmitrāyaṇābhyām āmitrāyaṇebhyaḥ
Ablativeāmitrāyaṇāt āmitrāyaṇābhyām āmitrāyaṇebhyaḥ
Genitiveāmitrāyaṇasya āmitrāyaṇayoḥ āmitrāyaṇānām
Locativeāmitrāyaṇe āmitrāyaṇayoḥ āmitrāyaṇeṣu

Compound āmitrāyaṇa -

Adverb -āmitrāyaṇam -āmitrāyaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria