Declension table of ?āmikṣya

Deva

NeuterSingularDualPlural
Nominativeāmikṣyam āmikṣye āmikṣyāṇi
Vocativeāmikṣya āmikṣye āmikṣyāṇi
Accusativeāmikṣyam āmikṣye āmikṣyāṇi
Instrumentalāmikṣyeṇa āmikṣyābhyām āmikṣyaiḥ
Dativeāmikṣyāya āmikṣyābhyām āmikṣyebhyaḥ
Ablativeāmikṣyāt āmikṣyābhyām āmikṣyebhyaḥ
Genitiveāmikṣyasya āmikṣyayoḥ āmikṣyāṇām
Locativeāmikṣye āmikṣyayoḥ āmikṣyeṣu

Compound āmikṣya -

Adverb -āmikṣyam -āmikṣyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria