Declension table of ?āmikṣya

Deva

MasculineSingularDualPlural
Nominativeāmikṣyaḥ āmikṣyau āmikṣyāḥ
Vocativeāmikṣya āmikṣyau āmikṣyāḥ
Accusativeāmikṣyam āmikṣyau āmikṣyān
Instrumentalāmikṣyeṇa āmikṣyābhyām āmikṣyaiḥ āmikṣyebhiḥ
Dativeāmikṣyāya āmikṣyābhyām āmikṣyebhyaḥ
Ablativeāmikṣyāt āmikṣyābhyām āmikṣyebhyaḥ
Genitiveāmikṣyasya āmikṣyayoḥ āmikṣyāṇām
Locativeāmikṣye āmikṣyayoḥ āmikṣyeṣu

Compound āmikṣya -

Adverb -āmikṣyam -āmikṣyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria