Declension table of ?āmikṣīyā

Deva

FeminineSingularDualPlural
Nominativeāmikṣīyā āmikṣīye āmikṣīyāḥ
Vocativeāmikṣīye āmikṣīye āmikṣīyāḥ
Accusativeāmikṣīyām āmikṣīye āmikṣīyāḥ
Instrumentalāmikṣīyayā āmikṣīyābhyām āmikṣīyābhiḥ
Dativeāmikṣīyāyai āmikṣīyābhyām āmikṣīyābhyaḥ
Ablativeāmikṣīyāyāḥ āmikṣīyābhyām āmikṣīyābhyaḥ
Genitiveāmikṣīyāyāḥ āmikṣīyayoḥ āmikṣīyāṇām
Locativeāmikṣīyāyām āmikṣīyayoḥ āmikṣīyāsu

Adverb -āmikṣīyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria