Declension table of ?āmikṣāpayasya

Deva

NeuterSingularDualPlural
Nominativeāmikṣāpayasyam āmikṣāpayasye āmikṣāpayasyāni
Vocativeāmikṣāpayasya āmikṣāpayasye āmikṣāpayasyāni
Accusativeāmikṣāpayasyam āmikṣāpayasye āmikṣāpayasyāni
Instrumentalāmikṣāpayasyena āmikṣāpayasyābhyām āmikṣāpayasyaiḥ
Dativeāmikṣāpayasyāya āmikṣāpayasyābhyām āmikṣāpayasyebhyaḥ
Ablativeāmikṣāpayasyāt āmikṣāpayasyābhyām āmikṣāpayasyebhyaḥ
Genitiveāmikṣāpayasyasya āmikṣāpayasyayoḥ āmikṣāpayasyānām
Locativeāmikṣāpayasye āmikṣāpayasyayoḥ āmikṣāpayasyeṣu

Compound āmikṣāpayasya -

Adverb -āmikṣāpayasyam -āmikṣāpayasyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria