Declension table of ?āmīvita

Deva

NeuterSingularDualPlural
Nominativeāmīvitam āmīvite āmīvitāni
Vocativeāmīvita āmīvite āmīvitāni
Accusativeāmīvitam āmīvite āmīvitāni
Instrumentalāmīvitena āmīvitābhyām āmīvitaiḥ
Dativeāmīvitāya āmīvitābhyām āmīvitebhyaḥ
Ablativeāmīvitāt āmīvitābhyām āmīvitebhyaḥ
Genitiveāmīvitasya āmīvitayoḥ āmīvitānām
Locativeāmīvite āmīvitayoḥ āmīviteṣu

Compound āmīvita -

Adverb -āmīvitam -āmīvitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria