Declension table of ?āmīvita

Deva

MasculineSingularDualPlural
Nominativeāmīvitaḥ āmīvitau āmīvitāḥ
Vocativeāmīvita āmīvitau āmīvitāḥ
Accusativeāmīvitam āmīvitau āmīvitān
Instrumentalāmīvitena āmīvitābhyām āmīvitaiḥ āmīvitebhiḥ
Dativeāmīvitāya āmīvitābhyām āmīvitebhyaḥ
Ablativeāmīvitāt āmīvitābhyām āmīvitebhyaḥ
Genitiveāmīvitasya āmīvitayoḥ āmīvitānām
Locativeāmīvite āmīvitayoḥ āmīviteṣu

Compound āmīvita -

Adverb -āmīvitam -āmīvitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria