Declension table of ?āmīvatka

Deva

NeuterSingularDualPlural
Nominativeāmīvatkam āmīvatke āmīvatkāni
Vocativeāmīvatka āmīvatke āmīvatkāni
Accusativeāmīvatkam āmīvatke āmīvatkāni
Instrumentalāmīvatkena āmīvatkābhyām āmīvatkaiḥ
Dativeāmīvatkāya āmīvatkābhyām āmīvatkebhyaḥ
Ablativeāmīvatkāt āmīvatkābhyām āmīvatkebhyaḥ
Genitiveāmīvatkasya āmīvatkayoḥ āmīvatkānām
Locativeāmīvatke āmīvatkayoḥ āmīvatkeṣu

Compound āmīvatka -

Adverb -āmīvatkam -āmīvatkāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria