Declension table of ?āmiṣapriya

Deva

NeuterSingularDualPlural
Nominativeāmiṣapriyam āmiṣapriye āmiṣapriyāṇi
Vocativeāmiṣapriya āmiṣapriye āmiṣapriyāṇi
Accusativeāmiṣapriyam āmiṣapriye āmiṣapriyāṇi
Instrumentalāmiṣapriyeṇa āmiṣapriyābhyām āmiṣapriyaiḥ
Dativeāmiṣapriyāya āmiṣapriyābhyām āmiṣapriyebhyaḥ
Ablativeāmiṣapriyāt āmiṣapriyābhyām āmiṣapriyebhyaḥ
Genitiveāmiṣapriyasya āmiṣapriyayoḥ āmiṣapriyāṇām
Locativeāmiṣapriye āmiṣapriyayoḥ āmiṣapriyeṣu

Compound āmiṣapriya -

Adverb -āmiṣapriyam -āmiṣapriyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria