Declension table of ?āmiṣapriya

Deva

MasculineSingularDualPlural
Nominativeāmiṣapriyaḥ āmiṣapriyau āmiṣapriyāḥ
Vocativeāmiṣapriya āmiṣapriyau āmiṣapriyāḥ
Accusativeāmiṣapriyam āmiṣapriyau āmiṣapriyān
Instrumentalāmiṣapriyeṇa āmiṣapriyābhyām āmiṣapriyaiḥ āmiṣapriyebhiḥ
Dativeāmiṣapriyāya āmiṣapriyābhyām āmiṣapriyebhyaḥ
Ablativeāmiṣapriyāt āmiṣapriyābhyām āmiṣapriyebhyaḥ
Genitiveāmiṣapriyasya āmiṣapriyayoḥ āmiṣapriyāṇām
Locativeāmiṣapriye āmiṣapriyayoḥ āmiṣapriyeṣu

Compound āmiṣapriya -

Adverb -āmiṣapriyam -āmiṣapriyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria