Declension table of ?āmiṣabhuj

Deva

MasculineSingularDualPlural
Nominativeāmiṣabhuk āmiṣabhujau āmiṣabhujaḥ
Vocativeāmiṣabhuk āmiṣabhujau āmiṣabhujaḥ
Accusativeāmiṣabhujam āmiṣabhujau āmiṣabhujaḥ
Instrumentalāmiṣabhujā āmiṣabhugbhyām āmiṣabhugbhiḥ
Dativeāmiṣabhuje āmiṣabhugbhyām āmiṣabhugbhyaḥ
Ablativeāmiṣabhujaḥ āmiṣabhugbhyām āmiṣabhugbhyaḥ
Genitiveāmiṣabhujaḥ āmiṣabhujoḥ āmiṣabhujām
Locativeāmiṣabhuji āmiṣabhujoḥ āmiṣabhukṣu

Compound āmiṣabhuk -

Adverb -āmiṣabhuk

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria