Declension table of āmiṣāśin

Deva

MasculineSingularDualPlural
Nominativeāmiṣāśī āmiṣāśinau āmiṣāśinaḥ
Vocativeāmiṣāśin āmiṣāśinau āmiṣāśinaḥ
Accusativeāmiṣāśinam āmiṣāśinau āmiṣāśinaḥ
Instrumentalāmiṣāśinā āmiṣāśibhyām āmiṣāśibhiḥ
Dativeāmiṣāśine āmiṣāśibhyām āmiṣāśibhyaḥ
Ablativeāmiṣāśinaḥ āmiṣāśibhyām āmiṣāśibhyaḥ
Genitiveāmiṣāśinaḥ āmiṣāśinoḥ āmiṣāśinām
Locativeāmiṣāśini āmiṣāśinoḥ āmiṣāśiṣu

Compound āmiṣāśi -

Adverb -āmiṣāśi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria