Declension table of ?āmeṣṭakā

Deva

FeminineSingularDualPlural
Nominativeāmeṣṭakā āmeṣṭake āmeṣṭakāḥ
Vocativeāmeṣṭake āmeṣṭake āmeṣṭakāḥ
Accusativeāmeṣṭakām āmeṣṭake āmeṣṭakāḥ
Instrumentalāmeṣṭakayā āmeṣṭakābhyām āmeṣṭakābhiḥ
Dativeāmeṣṭakāyai āmeṣṭakābhyām āmeṣṭakābhyaḥ
Ablativeāmeṣṭakāyāḥ āmeṣṭakābhyām āmeṣṭakābhyaḥ
Genitiveāmeṣṭakāyāḥ āmeṣṭakayoḥ āmeṣṭakānām
Locativeāmeṣṭakāyām āmeṣṭakayoḥ āmeṣṭakāsu

Adverb -āmeṣṭakam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria