Declension table of ?āmeṣṭaka

Deva

NeuterSingularDualPlural
Nominativeāmeṣṭakam āmeṣṭake āmeṣṭakāni
Vocativeāmeṣṭaka āmeṣṭake āmeṣṭakāni
Accusativeāmeṣṭakam āmeṣṭake āmeṣṭakāni
Instrumentalāmeṣṭakena āmeṣṭakābhyām āmeṣṭakaiḥ
Dativeāmeṣṭakāya āmeṣṭakābhyām āmeṣṭakebhyaḥ
Ablativeāmeṣṭakāt āmeṣṭakābhyām āmeṣṭakebhyaḥ
Genitiveāmeṣṭakasya āmeṣṭakayoḥ āmeṣṭakānām
Locativeāmeṣṭake āmeṣṭakayoḥ āmeṣṭakeṣu

Compound āmeṣṭaka -

Adverb -āmeṣṭakam -āmeṣṭakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria