Declension table of ?āmeṣṭaka

Deva

MasculineSingularDualPlural
Nominativeāmeṣṭakaḥ āmeṣṭakau āmeṣṭakāḥ
Vocativeāmeṣṭaka āmeṣṭakau āmeṣṭakāḥ
Accusativeāmeṣṭakam āmeṣṭakau āmeṣṭakān
Instrumentalāmeṣṭakena āmeṣṭakābhyām āmeṣṭakaiḥ āmeṣṭakebhiḥ
Dativeāmeṣṭakāya āmeṣṭakābhyām āmeṣṭakebhyaḥ
Ablativeāmeṣṭakāt āmeṣṭakābhyām āmeṣṭakebhyaḥ
Genitiveāmeṣṭakasya āmeṣṭakayoḥ āmeṣṭakānām
Locativeāmeṣṭake āmeṣṭakayoḥ āmeṣṭakeṣu

Compound āmeṣṭaka -

Adverb -āmeṣṭakam -āmeṣṭakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria