Declension table of ?āmbuda

Deva

MasculineSingularDualPlural
Nominativeāmbudaḥ āmbudau āmbudāḥ
Vocativeāmbuda āmbudau āmbudāḥ
Accusativeāmbudam āmbudau āmbudān
Instrumentalāmbudena āmbudābhyām āmbudaiḥ āmbudebhiḥ
Dativeāmbudāya āmbudābhyām āmbudebhyaḥ
Ablativeāmbudāt āmbudābhyām āmbudebhyaḥ
Genitiveāmbudasya āmbudayoḥ āmbudānām
Locativeāmbude āmbudayoḥ āmbudeṣu

Compound āmbuda -

Adverb -āmbudam -āmbudāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria