Declension table of ?āmbhasikā

Deva

FeminineSingularDualPlural
Nominativeāmbhasikā āmbhasike āmbhasikāḥ
Vocativeāmbhasike āmbhasike āmbhasikāḥ
Accusativeāmbhasikām āmbhasike āmbhasikāḥ
Instrumentalāmbhasikayā āmbhasikābhyām āmbhasikābhiḥ
Dativeāmbhasikāyai āmbhasikābhyām āmbhasikābhyaḥ
Ablativeāmbhasikāyāḥ āmbhasikābhyām āmbhasikābhyaḥ
Genitiveāmbhasikāyāḥ āmbhasikayoḥ āmbhasikānām
Locativeāmbhasikāyām āmbhasikayoḥ āmbhasikāsu

Adverb -āmbhasikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria