Declension table of ?āmbhasa

Deva

NeuterSingularDualPlural
Nominativeāmbhasam āmbhase āmbhasāni
Vocativeāmbhasa āmbhase āmbhasāni
Accusativeāmbhasam āmbhase āmbhasāni
Instrumentalāmbhasena āmbhasābhyām āmbhasaiḥ
Dativeāmbhasāya āmbhasābhyām āmbhasebhyaḥ
Ablativeāmbhasāt āmbhasābhyām āmbhasebhyaḥ
Genitiveāmbhasasya āmbhasayoḥ āmbhasānām
Locativeāmbhase āmbhasayoḥ āmbhaseṣu

Compound āmbhasa -

Adverb -āmbhasam -āmbhasāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria