Declension table of ?āmbhṛṇī

Deva

FeminineSingularDualPlural
Nominativeāmbhṛṇī āmbhṛṇyau āmbhṛṇyaḥ
Vocativeāmbhṛṇi āmbhṛṇyau āmbhṛṇyaḥ
Accusativeāmbhṛṇīm āmbhṛṇyau āmbhṛṇīḥ
Instrumentalāmbhṛṇyā āmbhṛṇībhyām āmbhṛṇībhiḥ
Dativeāmbhṛṇyai āmbhṛṇībhyām āmbhṛṇībhyaḥ
Ablativeāmbhṛṇyāḥ āmbhṛṇībhyām āmbhṛṇībhyaḥ
Genitiveāmbhṛṇyāḥ āmbhṛṇyoḥ āmbhṛṇīnām
Locativeāmbhṛṇyām āmbhṛṇyoḥ āmbhṛṇīṣu

Compound āmbhṛṇi - āmbhṛṇī -

Adverb -āmbhṛṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria