Declension table of ?āmbarīṣaputrakā

Deva

FeminineSingularDualPlural
Nominativeāmbarīṣaputrakā āmbarīṣaputrake āmbarīṣaputrakāḥ
Vocativeāmbarīṣaputrake āmbarīṣaputrake āmbarīṣaputrakāḥ
Accusativeāmbarīṣaputrakām āmbarīṣaputrake āmbarīṣaputrakāḥ
Instrumentalāmbarīṣaputrakayā āmbarīṣaputrakābhyām āmbarīṣaputrakābhiḥ
Dativeāmbarīṣaputrakāyai āmbarīṣaputrakābhyām āmbarīṣaputrakābhyaḥ
Ablativeāmbarīṣaputrakāyāḥ āmbarīṣaputrakābhyām āmbarīṣaputrakābhyaḥ
Genitiveāmbarīṣaputrakāyāḥ āmbarīṣaputrakayoḥ āmbarīṣaputrakāṇām
Locativeāmbarīṣaputrakāyām āmbarīṣaputrakayoḥ āmbarīṣaputrakāsu

Adverb -āmbarīṣaputrakam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria