Declension table of ?āmbarīṣaputraka

Deva

NeuterSingularDualPlural
Nominativeāmbarīṣaputrakam āmbarīṣaputrake āmbarīṣaputrakāṇi
Vocativeāmbarīṣaputraka āmbarīṣaputrake āmbarīṣaputrakāṇi
Accusativeāmbarīṣaputrakam āmbarīṣaputrake āmbarīṣaputrakāṇi
Instrumentalāmbarīṣaputrakeṇa āmbarīṣaputrakābhyām āmbarīṣaputrakaiḥ
Dativeāmbarīṣaputrakāya āmbarīṣaputrakābhyām āmbarīṣaputrakebhyaḥ
Ablativeāmbarīṣaputrakāt āmbarīṣaputrakābhyām āmbarīṣaputrakebhyaḥ
Genitiveāmbarīṣaputrakasya āmbarīṣaputrakayoḥ āmbarīṣaputrakāṇām
Locativeāmbarīṣaputrake āmbarīṣaputrakayoḥ āmbarīṣaputrakeṣu

Compound āmbarīṣaputraka -

Adverb -āmbarīṣaputrakam -āmbarīṣaputrakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria