Declension table of ?āmbarīṣaputraka

Deva

MasculineSingularDualPlural
Nominativeāmbarīṣaputrakaḥ āmbarīṣaputrakau āmbarīṣaputrakāḥ
Vocativeāmbarīṣaputraka āmbarīṣaputrakau āmbarīṣaputrakāḥ
Accusativeāmbarīṣaputrakam āmbarīṣaputrakau āmbarīṣaputrakān
Instrumentalāmbarīṣaputrakeṇa āmbarīṣaputrakābhyām āmbarīṣaputrakaiḥ āmbarīṣaputrakebhiḥ
Dativeāmbarīṣaputrakāya āmbarīṣaputrakābhyām āmbarīṣaputrakebhyaḥ
Ablativeāmbarīṣaputrakāt āmbarīṣaputrakābhyām āmbarīṣaputrakebhyaḥ
Genitiveāmbarīṣaputrakasya āmbarīṣaputrakayoḥ āmbarīṣaputrakāṇām
Locativeāmbarīṣaputrake āmbarīṣaputrakayoḥ āmbarīṣaputrakeṣu

Compound āmbarīṣaputraka -

Adverb -āmbarīṣaputrakam -āmbarīṣaputrakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria