Declension table of ?āmbaṣṭhya

Deva

MasculineSingularDualPlural
Nominativeāmbaṣṭhyaḥ āmbaṣṭhyau āmbaṣṭhyāḥ
Vocativeāmbaṣṭhya āmbaṣṭhyau āmbaṣṭhyāḥ
Accusativeāmbaṣṭhyam āmbaṣṭhyau āmbaṣṭhyān
Instrumentalāmbaṣṭhyena āmbaṣṭhyābhyām āmbaṣṭhyaiḥ āmbaṣṭhyebhiḥ
Dativeāmbaṣṭhyāya āmbaṣṭhyābhyām āmbaṣṭhyebhyaḥ
Ablativeāmbaṣṭhyāt āmbaṣṭhyābhyām āmbaṣṭhyebhyaḥ
Genitiveāmbaṣṭhyasya āmbaṣṭhyayoḥ āmbaṣṭhyānām
Locativeāmbaṣṭhye āmbaṣṭhyayoḥ āmbaṣṭhyeṣu

Compound āmbaṣṭhya -

Adverb -āmbaṣṭhyam -āmbaṣṭhyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria