Declension table of ?āmbaṣṭha

Deva

MasculineSingularDualPlural
Nominativeāmbaṣṭhaḥ āmbaṣṭhau āmbaṣṭhāḥ
Vocativeāmbaṣṭha āmbaṣṭhau āmbaṣṭhāḥ
Accusativeāmbaṣṭham āmbaṣṭhau āmbaṣṭhān
Instrumentalāmbaṣṭhena āmbaṣṭhābhyām āmbaṣṭhaiḥ āmbaṣṭhebhiḥ
Dativeāmbaṣṭhāya āmbaṣṭhābhyām āmbaṣṭhebhyaḥ
Ablativeāmbaṣṭhāt āmbaṣṭhābhyām āmbaṣṭhebhyaḥ
Genitiveāmbaṣṭhasya āmbaṣṭhayoḥ āmbaṣṭhānām
Locativeāmbaṣṭhe āmbaṣṭhayoḥ āmbaṣṭheṣu

Compound āmbaṣṭha -

Adverb -āmbaṣṭham -āmbaṣṭhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria