Declension table of ?āmañju

Deva

MasculineSingularDualPlural
Nominativeāmañjuḥ āmañjū āmañjavaḥ
Vocativeāmañjo āmañjū āmañjavaḥ
Accusativeāmañjum āmañjū āmañjūn
Instrumentalāmañjunā āmañjubhyām āmañjubhiḥ
Dativeāmañjave āmañjubhyām āmañjubhyaḥ
Ablativeāmañjoḥ āmañjubhyām āmañjubhyaḥ
Genitiveāmañjoḥ āmañjvoḥ āmañjūnām
Locativeāmañjau āmañjvoḥ āmañjuṣu

Compound āmañju -

Adverb -āmañju

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria