Declension table of āmaśūla

Deva

NeuterSingularDualPlural
Nominativeāmaśūlam āmaśūle āmaśūlāni
Vocativeāmaśūla āmaśūle āmaśūlāni
Accusativeāmaśūlam āmaśūle āmaśūlāni
Instrumentalāmaśūlena āmaśūlābhyām āmaśūlaiḥ
Dativeāmaśūlāya āmaśūlābhyām āmaśūlebhyaḥ
Ablativeāmaśūlāt āmaśūlābhyām āmaśūlebhyaḥ
Genitiveāmaśūlasya āmaśūlayoḥ āmaśūlānām
Locativeāmaśūle āmaśūlayoḥ āmaśūleṣu

Compound āmaśūla -

Adverb -āmaśūlam -āmaśūlāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria