Declension table of ?āmaśrāddha

Deva

NeuterSingularDualPlural
Nominativeāmaśrāddham āmaśrāddhe āmaśrāddhāni
Vocativeāmaśrāddha āmaśrāddhe āmaśrāddhāni
Accusativeāmaśrāddham āmaśrāddhe āmaśrāddhāni
Instrumentalāmaśrāddhena āmaśrāddhābhyām āmaśrāddhaiḥ
Dativeāmaśrāddhāya āmaśrāddhābhyām āmaśrāddhebhyaḥ
Ablativeāmaśrāddhāt āmaśrāddhābhyām āmaśrāddhebhyaḥ
Genitiveāmaśrāddhasya āmaśrāddhayoḥ āmaśrāddhānām
Locativeāmaśrāddhe āmaśrāddhayoḥ āmaśrāddheṣu

Compound āmaśrāddha -

Adverb -āmaśrāddham -āmaśrāddhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria