Declension table of ?āmayāvinī

Deva

FeminineSingularDualPlural
Nominativeāmayāvinī āmayāvinyau āmayāvinyaḥ
Vocativeāmayāvini āmayāvinyau āmayāvinyaḥ
Accusativeāmayāvinīm āmayāvinyau āmayāvinīḥ
Instrumentalāmayāvinyā āmayāvinībhyām āmayāvinībhiḥ
Dativeāmayāvinyai āmayāvinībhyām āmayāvinībhyaḥ
Ablativeāmayāvinyāḥ āmayāvinībhyām āmayāvinībhyaḥ
Genitiveāmayāvinyāḥ āmayāvinyoḥ āmayāvinīnām
Locativeāmayāvinyām āmayāvinyoḥ āmayāvinīṣu

Compound āmayāvini - āmayāvinī -

Adverb -āmayāvini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria